||Devi Mahatmyam||

||Durga Sapta Sati||

||Chapter 1||


||om tat sat|| '

Select text in Devanagari Telugu Kannada Gujarati English

prathama caritraḥ
mahā kāḷī dhyānam

khaḍgaṁ cakragadēṣucāpaparighān śūlaṁ bhuśuṇḍīṁ śiraḥ
śaṁkhaṁ sandhadhatīṁ karaiḥ trinayanāṁ sarvāṁgabhūṣāvr̥tām|
yāṁ hantuṁ madhukaiṭabhau jalajabhūstuṣṭāva suptē harau
nīlāśmadyutimāsyapādadaśakāṁ sēvē mahākāḷikām||

prathamādhyāyamu

ōm namaścāṁḍikāyai||
ōm aiṁ mārkaṇḍēya uvāca||

sāvarṇiḥ sūrya tanayō yō manuḥ kathyatē'ṣṭamaḥ|
niśāmaya tadutpattiṁ vistarādgadatō mama||1||

mahāmāyānubhāvēna yathā manvantarādhipaḥ|
sa babhūva mahābhāgaḥ sāvarṇistanayō ravēḥ ||2||

sārvōciṣē'ntarē pūrvaṁ caitra vaṁśa samudbhavaḥ|
surathō nāma rājā'bhūt samastē kṣitimaṇḍalē||3||

tasya pālayataḥ samyak prajāḥ puttrānivaurasān|
babhūvuḥ śatravō bhūpāḥ kōlāvidhvaṁsinastadā||4||

tasyatairabhavat yuddhaṁ ati prabaladaṇḍinaḥ|
nyūnairapi sa tairyuddhē kōlāvidhvaṁsibhirjitaḥ||5||

tataḥ svapuramāyātō nijadēśādhipō'bhavat|
ākrāntaḥ sa mahābhāgaiḥ taistadā prabalāribhiḥ||6||

amātyairbalibhirduṣṭaiḥ durbalasya durātmabhiḥ|
kōśō balaṁ cāpahr̥taṁ tatrāpi svapurē tataḥ||7||

tatō mr̥gayāvyājēna hr̥tasvāmyaḥ sa bhūpatiḥ|
ēkākī hayamāruhya jagāma gahanaṁ vanaṁ||8||

sa tatrāśramamadrākṣīt dvijavaryasya mēdhasaḥ|
praśānta śvāpadākīrṇaṁ muniśiṣyōpaśōbhitam||9||

tasthau kiñcitsakālaṁ ca muninā tēna satkr̥taḥ|
itaścētaśca vicaraṁ stasmin munivārāśramē||10||

sō'cintayattadā tatra mamatvākr̥ṣṭamānasaḥ||11||

matpūryaiḥ pālitaṁ pūrvaṁ mayāhīnaṁ puraṁ hi tat|
madbhr̥tyaistairasadvr̥ttaiḥ dharmataḥ pālyatē na vā||12||

na jānē sa pradhānō mē śūra hastī sadā madaḥ|
mamavairivaśaṁ yātaḥ kānbhōgānupalapsyatē||13||

yē mamānugatā nityaṁ prasāda dhanabhōjanaiḥ|
anuvr̥ttiṁ dhruvaṁ tē'dya kurvantyanyamahībhr̥tām||14||

asamyagvyayaśīlaiḥ taiḥ kurvadbhiḥ satataṁ vyayam|
sajñcitaḥ sō'ti duḥkhēna kṣayaṁ kōśō gamiṣyati||15||

ētaccānyacca satataṁ cintayāmāsa pārthivaḥ|
tatra viprāśramābhyāśē vaiśyamēkaṁ dadarśa saḥ||16||

sa pr̥ṣṭastēna kastvaṁ bhō hētuścāgamanē'tra kaḥ|
sa śōka iva kasmātvaṁ durmanā iva lakṣyasē||17||

ityākarṇya vacastasya bhūpatēḥ praṇayōditam|
pratyuvāca sa taṁ vaiśyaḥ praśrayāvanatō nr̥pam||18||

vaiśya uvāca||

samādhirnāma vaiśyō'haṁ utpannō dhanināṁ kulē|
puttradārairnirastaśca dhanalōbhādasādhubhiḥ||19||

vihīnaśca dhanairdāraiḥ puttrairādāya mē dhanam|
vanamabhyāgatō duḥkhī nirastaścāptabandhubhiḥ||20||

sō'haṁ na vēdmi puttrāṇāṁ kuśalākuśalātmikām|
pravr̥ttiṁ svajanānāṁ ca dārāṇāṁ cātra saṁsthitaḥ||21||

kiṁ nu tēṣāṁ gr̥hē kṣēmaṁ akṣēmaṁ kiṁ nu sāmpratam|
kathaṁ tē kiṁ nu sadvr̥ttā durvr̥ttāḥ kiṁ nu mē sutāḥ||22||

rājōvāca||

yairnirastō bhavān labdhaiḥ puttradārādibhirdhanaiḥ|
tēṣu kiṁ bhavataḥ snēham anubadhnāti mānasam||23||

vaiśya uvāca||

ēvamētadyathā prāha bhavānasmadgataṁ vacaḥ|
kiṁ karōmi na badhnāti mama niṣṭhuratāṁ manaḥ||24||

yaiḥ santyajya pitr̥snēhaṁ dhanalubdhairnirākr̥taḥ|
patiḥ svajanāhārdaṁ ca hārdhitēṣvēva mē manaḥ||25||

kimētannābhijānāmi jānannapi mahāmatē|
yatprēmapravaṇaṁ cittaṁ viguṇēṣvapi bandhuṣu||26||

tēṣāṁ kr̥tē mē niḥśvāsō daurmanasyaṁ ca jāyatē|
karōmi kiṁ yanna manastēṣvaprītiṣu niṣṭuram||27||

mārkaṇḍēya uvāca||

tatastau sahitau vipra taṁ muniṁ samupasthitau|
samādhirnāma vaiśyō'sau sa ca pārthivasattamaḥ||28||

kr̥tvātu tau yathānyāyaṁ yathārhaṁ tēna saṁvidam|
upaviṣṭau kathāḥ kāściccakraturvaiśyapārthivau||29||

rājōvāca||

bhagavaṁ stvāmahaṁ praṣṭum iccāmyēkaṁ vadasva tat|
duḥkhāya yanmēmanasaḥ svacittāyattatāṁ vinā||30||

mamatvaṁ gatarājyasya rājyāṅgēṣvakhilēṣvapi|
jānatō'pi yathājñasya kimētanmunisattama||31||

ayaṁ ca nikr̥taḥ puttraiḥ dārairbhr̥tyaiḥ tathōjjhitaḥ|
svajanēna ca santyakta tēṣu hārthī tathāpyati||32||

ēva mēṣatathāhaṁ ca dvāvapyatyantaduḥkhitau|
dr̥ṣṭadōṣē'pi viṣayē mamatvākr̥ṣṭamānasau||33||

tatkēnaitanmahābhāga yanmōhō jñāninōrapi |
mamāsya ca bhavatyēṣā vivēkāndhasya mūḍhatā||34||

r̥ṣiruvāca||

jñānamasti samastasya jantōrviṣayagōcarē|
viṣayāśca mahābhāga yānti caivaṁ pr̥thakpr̥thak||35||

divāndhāḥ prāṇinaḥ kēcit rātrāvandhāstathāparē|
kēciddivā tathā rātrau prāṇinastulyadr̥ṣṭayaḥ||36||

jñāninō manujāḥ satyaṁ kintu tē nahi kēvalam|
yatō hi jñāninaḥ sarvē paśupakṣimr̥gādayaḥ||37||

jñānaṁ ca tanmanuṣyāṇāṁ yattēṣāṁ mr̥gapakṣiṇām|
manuṣyāṇāṁ ca yattēṣāṁ tulyamanyattathōbhayōḥ||38||

jñānē'pi sati paśyaitān pata ṅā cchāba baṁdhuṣu |
kaṇamōkṣādr̥tān mōhātpīḍyamānānapi kṣuthā||39||

mānuṣā manujavyāghrā sābhilāṣāḥ sutān prati |
lōbhāt pratyupakārāya nanvētān kiṁ na paśyasi||40||

tathāpi mamatāvartē mōhagartē nipātitāḥ|
mahāmāyāprabhāvēṇa saṁsāra sthitikāriṇā||41||

tanmātra vismayaḥ kāryō yōganidrā jagatpatēḥ|
mahāmāyā harēścaiṣā tayā sammōhyatē jagat||42||

jñānināmapi cētāṁsi dēvī bhagavatī hi sā|
balādākr̥ṣya mōhāya mahāmāyā prayacchati||43||

tayāvisr̥jyatē viśvaṁ jagadētat carācaram |
saiṣā prasannā varadā nr̥ṇāṁ bhavati muktayē||44||

sā vidyā paramā muktaiḥ hētubhūtā sanātanī|
saṁsāra bandhahētuśca saiva sarvēśvarēśvarī||45||

rājō vāca||

bhagavan kā hi sā dēvī mahāmāyēti yāṁ bhavān|
bravīti kathamutpannā sā karmāsyāśca kiṁ dvija ||46||

yat svabhāvā ca sā dēvī yat svarūpā yadudbhavā|
tatsarvaṁ śrōtumicchāmi tvattō brahmavidāṁ varaḥ||47||

r̥ṣiruvāca||

nityaiva sā jaganmūrtiḥ tayā sarvamidaṁ tatam|
tathāpi tatsamutpattiḥ bahuthā śrūyatāṁ mama||48||

dēvānāṁ kāryasiddyarthaṁ āvirbhavati sā yadā|
utpannēti tadā lōkē sā nityāpyabhidhīyatē||49||

yōganidrāṁ yadā viṣṇuḥ jagatyēkārṇavīkr̥tē|
āstīrya śēṣamabhajat kalpāntē bhagavān prabhuḥ||50||

tadā dvāvasurau ghōrau vikhyātau madhukaiṭabhau |
viṣṇukarṇamalōdbhūtau hantuṁ brahmāṇamudyatau||51||

sa nābhi kamalē viṣṇōḥ sthitō brahmā prajāpatiḥ|
dr̥ṣṭvā tāvasurau cōgrau prasuptaṁ ca janārdanam||52||

tuṣṭāva yōganidrāṁ tāṁ ēkāgrahr̥dayaḥ sthitaḥ |
vibōdhanārthāya harēḥ hari nētrakr̥tālayām||53||

viśvēśvarīṁ jagaddhātrīṁ sthiti saṁhārakāriṇīm|
nidrāṁ bhagavatīṁ viṣṇōḥ atulāṁ tējasaḥ prabhuḥ||54||

brahmōvāca||

tvaṁ svāhātvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ sarvātmikā|
sudhā tvamakṣarē nityē tridhāmātrātmikā sthitā||55||

arthamātrā sthitā nityā yānuccāryāviśēṣataḥ|
tvamēva sā tvaṁ sāvitrī tvaṁ dēva jananī parā||56||

tvayaitat dhāryatē viśvaṁ tvayaitat sr̥jyatē jagat|
tvayaitat pālyatē dēvi tvamatsyantē ca sarvathā||57||

visr̥ṣṭau sr̥ṣṭirūpā tvaṁ sthiti rūpā ca pālanē|
tathā saṁhr̥ti rūpāntē jagatō'sya jaganmayē||58||

mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ|
mahāmōhā ca bhavatī mahādēvī mahāsurī||59||

prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī|
kāḷarātriḥ mahārātriḥ mōharātriśca dāruṇā||60||

tvaṁ śrīstvaṁ īśvarī tvaṁ hrīstvaṁ buddhirbhōdhalakṣaṇā|
lajjāpuṣṭistathā tuṣṭiḥ tvaṁ śāntiḥ kṣāntirēva ca||61||

khaḍginī śūlinīghōrā gadinī cakriṇī tathā|
śaṁkhinī cāpinī bāṇa bhuśuṇḍī parighāyuthā||62||

saumyā saumyatarāśēṣa saumyēbhyastvatisuṁdarī|
parāparāṇāṁ paramā tvamēva paramēśvarī||63||

yacca kiñcit kvacidvastu sadasadvākhilātmikē|
tasya sarvasya yāśaktiḥ sā tvaṁ kiṁstūyasē mayā||64||

yayā tvayā jagat sraṣṭhā jagatpātātti yōjagat|
sō'pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ||65||

viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca|
kāritāstē yatō'tastvāṁ stōtuṁ śaktimān bhavēt||66||

sā tvamitthaṁ prabhāvaiḥ svairudārairdēvī saṁstutā|
mōhayaitau durādharṣā vasurau madhukauṭabhau||67||

prabōdhaṁ ca jagatsvā mī nīyatāmacyutō laghu|
bhōdhaśca kriyatāmasya hantuṁ ētau mahāsurau||68||

r̥ṣiruvāca||

ēvaṁ stutā tadā dēvī tāmasī tatravēdhasā|
viṣṇōḥ prabōdhanārdhāya nihantuṁ madhukaiṭabhau||69||

nētrasyanāsikā bāhū hr̥dayēbhyastathōrasaḥ|
nirgamya darśanē tasthau brahmāṇō'vyakta janmanaḥ||70||

uttasthau ca jagannāthaḥ tayā muktō janārdanaḥ|
ēkārṇavē'hiśayanāttataḥ sa dadr̥śē ca tau||71||

madhukaiṭabhau durātmānām ativīra parākramau|
krōdharaktē kṣaṇāvattuṁ brahmāṇaṁ janitōdyamau||72||

samutthāya tatastābhyāṁ yuyudhē bhagavān hariḥ|
pañcavarṣa sahasrāṇi bāhupraharaṇō vibhuḥ||73||

tāvapyatibalōnmattau mahāmāyāvimōhitau|
uktavantau varō'smattō vriyatāmiti kēśavam||74||

śrī bhagavānuvāca||

bhavētāmadya mē tuṣṭau mamavadhyāvubhāvapi|
kimanyēna varēṇātra ētāvaddhi vr̥taṁ mama||75||

r̥ṣiruvāca||

vajñcitābhyāmiti tadā sarvamāpōmayaṁ jagat|
vilōkya tābhyāṁ gaditō bhagavān kamalēkṣaṇaḥ||76||

avāṁ jahi na yatrōrvī salilēna pariplutā||77||

r̥ṣiruvāca||

tathētyukttvā bhagavatā śaṁkhacakra gadā bhr̥tā |
kr̥tvā cakrēṇa vai chinnē jaghanē śirasī tayōḥ||78||

ēvamēṣā samutpannā brahmaṇā saṁstutā svayam|
prabhāvamasyā dēvyāstu bhūyaḥ śr̥ṇu vadāmi tē||79||

iti śrī mārkaṁḍēya purāṇē sāvarṇikē manvantarē|
dēvī māhātmyē madhukaiṭabhavadhō nāma
prathamōsdhyāyaḥ||

updated27/09/2022 10AM